A 431-13 Siddhāntatattvaviveka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 431/13
Title: Siddhāntatattvaviveka
Dimensions: 25.6 x 11.5 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2830
Remarks:


Reel No. A 431-13 Inventory No. 64710

Title Siddhāntatattvaviveka

Author kamalākara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, available folios up to the 37v

Size 26.5 x 11.5 cm

Folios 37

Lines per Folio 12

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2830

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || śrīmoreśvaro jayati ||

brahmāṃḍodara⟪…⟫[[madhyagā]]vanijalagnyūrdhveṃdupūrvagrahar-

kṣordhvasthapravahāṃtagolaracanā sṛṣṭir yathāvat sthitā ||

kāle smin gahane vyaye sti satataṃ yasmād iyaṃ tajjayat

yādyaṃ nirguṇam īśam avyayaparaṃ brahmaikatattvaṃ śubhaṃ || 1 ||

yad utpattilayau sānyā sṛṣṭir yasmāc ca dehināṃ ||

brahmādīnāṃ vibhuḥ soyaṃ vyaktībhūtaḥ sanātanaḥ || 2 || (fol. 1v1–4)

End

dvitīyabhujajyākoṭijyāvarga yogo hi dvitīyaḥ ājyā ca1 dviko va1 anayorghātas trijyā vargavargaḥ ājyā dvijyā va1 ājyā dviko va1 āko dvijyā va1 āko dviko va1 atra vargaghātasthale ghātavargaḥ samatvena gṛhītaḥ evaṃ caturthakhaṃḍasyaitādṛgrūpatvena saṃsthitau dhana- (fol. 37v10–12)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 431/13

Date of Filming 09-10-1972

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 31-12-2007

Bibliography