A 431-13 Siddhāntatattvaviveka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 431/13
Title: Siddhāntatattvaviveka
Dimensions: 25.6 x 11.5 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2830
Remarks:
Reel No. A 431-13 Inventory No. 64710
Title Siddhāntatattvaviveka
Author kamalākara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, available folios up to the 37v
Size 26.5 x 11.5 cm
Folios 37
Lines per Folio 12
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2830
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || śrīmoreśvaro jayati ||
brahmāṃḍodara⟪…⟫[[madhyagā]]vanijalagnyūrdhveṃdupūrvagrahar-
kṣordhvasthapravahāṃtagolaracanā sṛṣṭir yathāvat sthitā ||
kāle smin gahane vyaye sti satataṃ yasmād iyaṃ tajjayat
yādyaṃ nirguṇam īśam avyayaparaṃ brahmaikatattvaṃ śubhaṃ || 1 ||
yad utpattilayau sānyā sṛṣṭir yasmāc ca dehināṃ ||
brahmādīnāṃ vibhuḥ soyaṃ vyaktībhūtaḥ sanātanaḥ || 2 || (fol. 1v1–4)
End
dvitīyabhujajyākoṭijyāvarga yogo hi dvitīyaḥ ājyā ca1 dviko va1 anayorghātas trijyā vargavargaḥ ājyā dvijyā va1 ājyā dviko va1 āko dvijyā va1 āko dviko va1 atra vargaghātasthale ghātavargaḥ samatvena gṛhītaḥ evaṃ caturthakhaṃḍasyaitādṛgrūpatvena saṃsthitau dhana- (fol. 37v10–12)
=== Colophon === (fol.)
Microfilm Details
Reel No. A 431/13
Date of Filming 09-10-1972
Exposures 41
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 31-12-2007
Bibliography